B 81-19 Samādhiṣaṭkasaṃpatti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 81/19
Title: Samādhiṣaṭkasaṃpatti
Dimensions: 12.5 x 8 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4166
Remarks: A 1332/22
Reel No. B 81-19 Inventory No. 59657
Title Samādiṣaṭkasaṃpattiḥ
Remarks A 1332/22
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 12.5 x 8.0 cm
Folios 17
Lines per Folio 6
Foliation figures in the upper left-hand margin and lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4166
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
anādyavidyayā ni(2)tyaṃ viṣayākāravṛttikaḥ ||
tasyājñasya balā(3)t sādhoḥ saṃgaś ca daivato bhavet ||
tadā sā(4)dhanasaṃpattiḥ svabhāvena tam āśrayet ||
(5) sādhanaṃ dvividhaṃ jñeyaṃ mīmāṃsāsāsāṃkhya(6)yogajaṃ (!) ||
tadvān śiṣyo bhaven nityaṃ guru(2r1)pādābhivaṃdanāt ||
sādhakaḥ siddhitāṃ prā(2)pya sādhanaiḥ saṃpramucyate || (fol. 1v1–2r2)
End
eṣā hi jīvanmukte(2)ṣu turyāvastheha vidyate ||
videhamukta(3)viṣayaṃ tūryātītam ataḥ paraṃ || 12 ||
ye ca rā(4)mamahābhāgāḥ saptamībhumikāṃ gatāḥ ||
ā(5)tmārāmā mahātmānas te mahat padam āgatāḥ || (6) || 13 ||
sādhanāni nityānityavastuvive(17v1)ka ihāmutrārthaphalabhogavirāgaḥ śa(2)mādiṣaṭkasaṃpattiḥ mumukṣatvaṃ śrīr astu (3) śloka || 85 || || ❁ || || ❁ || (fol. 17r1–17v3)
Colophon
Microfilm Details
Reel No. B 81/19
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 11-12-2006
Bibliography