B 81-19 Samādhiṣaṭkasaṃpatti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 81/19
Title: Samādhiṣaṭkasaṃpatti
Dimensions: 12.5 x 8 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4166
Remarks: A 1332/22


Reel No. B 81-19 Inventory No. 59657

Title Samādiṣaṭkasaṃpattiḥ

Remarks A 1332/22

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 12.5 x 8.0 cm

Folios 17

Lines per Folio 6

Foliation figures in the upper left-hand margin and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4166

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

anādyavidyayā ni(2)tyaṃ viṣayākāravṛttikaḥ ||

tasyājñasya balā(3)t sādhoḥ saṃgaś ca daivato bhavet ||

tadā sā(4)dhanasaṃpattiḥ svabhāvena tam āśrayet ||

(5) sādhanaṃ dvividhaṃ jñeyaṃ mīmāṃsāsāsāṃkhya(6)yogajaṃ (!) ||

tadvān śiṣyo bhaven nityaṃ guru(2r1)pādābhivaṃdanāt ||

sādhakaḥ siddhitāṃ prā(2)pya sādhanaiḥ saṃpramucyate || (fol. 1v1–2r2)

End

eṣā hi jīvanmukte(2)ṣu turyāvastheha vidyate ||

videhamukta(3)viṣayaṃ tūryātītam ataḥ paraṃ || 12 ||

ye ca rā(4)mamahābhāgāḥ saptamībhumikāṃ gatāḥ ||

ā(5)tmārāmā mahātmānas te mahat padam āgatāḥ || (6) || 13 ||

sādhanāni nityānityavastuvive(17v1)ka ihāmutrārthaphalabhogavirāgaḥ śa(2)mādiṣaṭkasaṃpattiḥ mumukṣatvaṃ śrīr astu (3) śloka || 85 ||     || ❁ ||     || ❁ || (fol. 17r1–17v3)

Colophon

Microfilm Details

Reel No. B 81/19

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-12-2006

Bibliography